Thursday 14 May 2020

Sanskrit Prayer of Tantia High School

ॐ विश्वानि देव सवितर्दुरितानि परासुव*। *यद् भद्रं तन्न आ सुव*

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकासीत ।
स दाधार पृथ्वीं ध्यामुतेमां कस्मै देवायहविषा विधेम ॥

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्यदेवाः ।
यस्य छायामृतं यस्य मर्त्युः कस्मै देवायहविषा विधेम ॥

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषाविधेम ॥

येन दयौरुग्रा पर्थिवी च दर्ळ्हा येन सव सतभितं येननाकः ।
यो अन्तरिक्षे रजसो विमानः कस्मै देवायहविषा विधेम ॥

परजापते न तवदेतान्यन्यो विश्वा जातानि परि ताबभूव ।
यत्कामास्ते जुहुमस्तन नो अस्तु वयं सयाम पतयोरयीणाम ॥

 भूर्भुवः स्वः
तत्सवितुर्वरेण्यं
भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ॥

:)

See this Instagram photo by @ https://www.instagram.com/p/CYwibMsMARi/?utm_source=ig_web_button_share_sheet

सरस्वती पूजा - टांटिया हाई स्कूल [ Saraswati Puja of Tantia High School ]

सरस्वती पूजा टांटिया हाई स्कूल द्वारा आयोजित सबसे महत्वपूर्ण कार्यों में से एक है। मुझे यकीन है कि प्रत्येक पूर्व छात्र ...